Original

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥ १० ॥

Segmented

वन-वास-निवृत्तेषु भवत्सु कुरु-नन्दन कुरुक्षेत्रात् पिता तुभ्यम् गङ्गाद्वारम् ययौ नृप

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वास वास pos=n,comp=y
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
भवत्सु भवत् pos=a,g=m,c=7,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
कुरुक्षेत्रात् कुरुक्षेत्र pos=n,g=n,c=5,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
नृप नृप pos=n,g=m,c=8,n=s