Original

वैशंपायन उवाच ।द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ १ ॥

Segmented

वैशंपायन उवाच द्वि-वर्ष-उपनिवृत्तेषु पाण्डवेषु यदृच्छया देव-ऋषिः नारदो राजन्न् आजगाम युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वि द्वि pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
उपनिवृत्तेषु उपनिवृत् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s