Original

कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः ।कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ॥ ८ ॥

Segmented

कच्चित् नन्दसि दृष्ट्वा एतान् कच्चित् ते निर्मलम् मनः कच्चिद् विशुद्ध-भावः ऽसि जात-ज्ञानः नराधिप

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
नन्दसि नन्द् pos=v,p=2,n=s,l=lat
दृष्ट्वा दृश् pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कच्चिद् कच्चित् pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
जात जन् pos=va,comp=y,f=part
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s