Original

कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः ।भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ॥ ७ ॥

Segmented

कच्चिद् धर्मसुतो राजा त्वया प्रीत्या अभिनन्दितः भीम-अर्जुन-यमाः च एव कच्चिद् एते ऽपि सान्त्विताः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमाः यम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कच्चिद् कच्चित् pos=i
एते एतद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सान्त्विताः सान्त्वय् pos=va,g=m,c=1,n=p,f=part