Original

कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहंकृता ।या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ॥ ६ ॥

Segmented

कच्चित् कुन्ती च राजन् त्वा शुश्रूषुः अनहंकृता या परित्यज्य राज्यम् स्वम् गुरु-शुश्रूषणे रता

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
शुश्रूषुः शुश्रूषु pos=a,g=f,c=1,n=s
अनहंकृता अनहंकृत pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
परित्यज्य परित्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part