Original

कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः ।कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ॥ ३ ॥

Segmented

कच्चित् हृदि न ते शोको राजन् पुत्र-विनाश-जः कच्चित् ज्ञानानि सर्वाणि प्रसन्नानि ते अनघ

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शोको शोक pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
विनाश विनाश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s