Original

न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः ।आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥ २४ ॥

Segmented

न कृतम् यत् पुरा कैश्चित् कर्म लोके महा-ऋषिभिः आश्चर्य-भूतम् तपसः फलम् संदर्शयामि वः

Analysis

Word Lemma Parse
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कैश्चित् कश्चित् pos=n,g=m,c=3,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
संदर्शयामि संदर्शय् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=6,n=p