Original

प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः ।दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ॥ २२ ॥

Segmented

प्रविष्टः स स्वम् आत्मानम् भ्राता ते बुद्धि-सत्तमः दिष्ट्या महात्मा कौन्तेयम् महा-योग-बल-अन्वितः

Analysis

Word Lemma Parse
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
योग योग pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s