Original

सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् ।दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ॥ २० ॥

Segmented

सर्वगः च एव कौरव्य सर्वम् व्याप्य चराचरम् दृश्यते देवदेवः स सिद्धैः निर्दग्ध-किल्बिषैः

Analysis

Word Lemma Parse
सर्वगः सर्वग pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
व्याप्य व्याप् pos=vi
चराचरम् चराचर pos=n,g=n,c=2,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
देवदेवः देवदेव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
निर्दग्ध निर्दह् pos=va,comp=y,f=part
किल्बिषैः किल्बिष pos=n,g=m,c=3,n=p