Original

धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः ।कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ २ ॥

Segmented

धृतराष्ट्र महा-बाहो कच्चित् ते वर्धते तपः कच्चित् मनः ते प्रीणाति वन-वासे नराधिप

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=1,n=s
कच्चित् कच्चित् pos=i
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s