Original

यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा ।यथाकाशं तथा धर्म इह चामुत्र च स्थितः ॥ १९ ॥

Segmented

यथा हि अग्निः यथा वायुः यथा आपः पृथिवी यथा यथा आकाशम् तथा धर्म इह च अमुत्र च स्थितः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
यथा यथा pos=i
आपः अप् pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
यथा यथा pos=i
यथा यथा pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
तथा तथा pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part