Original

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ १८ ॥

Segmented

येन योग-बलात् जातः कुरुराजो युधिष्ठिरः धर्म इति एष नृपते प्राज्ञेन अमित-बुद्धिना

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
योग योग pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
प्राज्ञेन प्राज्ञ pos=a,g=m,c=3,n=s
अमित अमित pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s