Original

भ्राता तव महाराज देवदेवः सनातनः ।धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः ॥ १६ ॥

Segmented

भ्राता तव महा-राज देवदेवः सनातनः धारणात् श्रेयसः ध्यानाद् यम् धर्मम् कवयो विदुः

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
धारणात् धारण pos=n,g=n,c=5,n=s
श्रेयसः श्रेयस् pos=n,g=n,c=6,n=s
ध्यानाद् ध्यान pos=n,g=n,c=5,n=s
यम् यद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit