Original

तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम् ।माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ १४ ॥

Segmented

तपः-बल-व्ययम् कृत्वा सु महत् चिर-संभृतम् माण्डव्येन ऋषिणा धर्मो हि अभिभूतः सनातनः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चिर चिर pos=a,comp=y
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
माण्डव्येन माण्डव्य pos=n,g=m,c=3,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=a,g=m,c=1,n=s