Original

बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः ।न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः ॥ १३ ॥

Segmented

बृहस्पतिः वा देवेषु शुक्रो वा अपि असुरेषु यः न तथा बुद्धि-सम्पन्नः यथा स पुरुष-ऋषभः

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
वा वा pos=i
देवेषु देव pos=n,g=m,c=7,n=p
शुक्रो शुक्र pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
असुरेषु असुर pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s