Original

विदितं चापि मे राजन्विदुरस्य महात्मनः ।गमनं विधिना येन धर्मस्य सुमहात्मनः ॥ ११ ॥

Segmented

विदितम् च अपि मे राजन् विदुरस्य महात्मनः गमनम् विधिना येन धर्मस्य सु महात्मनः

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s