Original

कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।यथोचितं महाराज यशसा नावसीदति ॥ ९ ॥

Segmented

कच्चिद् राज-ऋषि-वंशः ऽयम् त्वाम् आसाद्य महीपतिम् यथोचितम् महा-राज यशसा न अवसीदति

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
महीपतिम् महीपति pos=n,g=m,c=2,n=s
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat