Original

कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥ ८ ॥

Segmented

कच्चित् स्त्री-बाल-वृद्धम् ते न शोचति न याचते जामयः पूजिताः कच्चित् तव गेहे नर-ऋषभ

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
स्त्री स्त्री pos=n,comp=y
बाल बाल pos=a,comp=y
वृद्धम् वृद्ध pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
pos=i
याचते याच् pos=v,p=3,n=s,l=lat
जामयः जामि pos=n,g=f,c=1,n=p
पूजिताः पूजय् pos=va,g=f,c=1,n=p,f=part
कच्चित् कच्चित् pos=i
तव त्वद् pos=n,g=,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s