Original

कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव ।क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ॥ ७ ॥

Segmented

कच्चित् च विषये विप्राः स्व-कर्म-निरताः ते क्षत्रिया वैश्य-वर्गाः वा शूद्रा वा अपि कुटुम्बिनः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
विषये विषय pos=n,g=m,c=7,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्य वैश्य pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
वा वा pos=i
शूद्रा शूद्र pos=n,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
कुटुम्बिनः कुटुम्बिन् pos=n,g=m,c=1,n=p