Original

कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः ।अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥ ६ ॥

Segmented

कच्चिद् यजसि राज-इन्द्र श्रद्धावान् पितृ-देवताः अतिथीन् च अन्न-पानेन कच्चिद् अर्चसि भारत

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
यजसि यज् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
श्रद्धावान् श्रद्धावत् pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
pos=i
अन्न अन्न pos=n,comp=y
पानेन पान pos=n,g=n,c=3,n=s
कच्चिद् कच्चित् pos=i
अर्चसि अर्च् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s