Original

कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ ।शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥ ५ ॥

Segmented

कच्चित् ते परितुष्यन्ति शीलेन भरत-ऋषभ शत्रवो गुरवः पौरा भृत्या वा स्व-जनः ऽपि वा

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
परितुष्यन्ति परितुष् pos=v,p=3,n=p,l=lat
शीलेन शील pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
पौरा पौर pos=n,g=m,c=1,n=p
भृत्या भृत्य pos=n,g=m,c=1,n=p
वा वा pos=i
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i