Original

अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः ।ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ ४ ॥

Segmented

अरि-मध्य-स्थ-मित्रेषु वर्तसे च अनुरूपतस् ब्राह्मणान् अग्रहारैः वा यथावद् अनुपश्यसि

Analysis

Word Lemma Parse
अरि अरि pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थ स्थ pos=a,comp=y
मित्रेषु मित्र pos=n,g=m,c=7,n=p
वर्तसे वृत् pos=v,p=2,n=s,l=lat
pos=i
अनुरूपतस् अनुरूपतस् pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अग्रहारैः अग्रहार pos=n,g=m,c=3,n=p
वा वा pos=i
यथावद् यथावत् pos=i
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat