Original

ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः ।तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥ ३७ ॥

Segmented

ततस् ते वृक्ष-मूलेषु कृत-वास-परिग्रहाः ताम् रात्रिम् न्यवसन् सर्वे फल-मूल-जल-अशनाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वृक्ष वृक्ष pos=n,comp=y
मूलेषु मूल pos=n,g=n,c=7,n=p
कृत कृ pos=va,comp=y,f=part
वास वास pos=n,comp=y
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
जल जल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p