Original

यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ।फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥ ३६ ॥

Segmented

यद्-अन्नः हि नरो राजन् तद्-अन्नः अस्य अतिथिः स्मृतः इति उक्तवान् स तथा इति एव प्राह धर्मात्मजो नृपम् फलम् मूलम् च बुभुजे राज्ञा दत्तम् सह अनुजः

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अन्नः अन्न pos=n,g=m,c=1,n=s
हि हि pos=i
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
अन्नः अन्न pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्मात्मजो धर्मात्मज pos=n,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
pos=i
बुभुजे भुज् pos=v,p=3,n=s,l=lit
राज्ञा राजन् pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
सह सह pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s