Original

तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ ३५ ॥

Segmented

तत् श्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजम् अब्रवीत् आपो मूलम् फलम् च एव मे इदम् प्रतिगृह्यताम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
धर्मजम् धर्मज pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आपो अप् pos=n,g=n,c=1,n=p
मूलम् मूल pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot