Original

इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ ३३ ॥

Segmented

इति उक्तवान् धर्मराजः स विनिवृत्य ततः पुनः राज्ञो वैचित्रवीर्यस्य तत् सर्वम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विनिवृत्य विनिवृत् pos=vi
ततः ततस् pos=i
पुनः पुनर् pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
वैचित्रवीर्यस्य वैचित्रवीर्य pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan