Original

लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव ।यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप ॥ ३२ ॥

Segmented

लोकाः संतानका नाम भविष्यन्ति अस्य पार्थिव यति-धर्मम् अवाप्तो ऽसौ न एव शोच्यः परंतप

Analysis

Word Lemma Parse
लोकाः लोक pos=n,g=m,c=1,n=p
संतानका संतानक pos=n,g=m,c=1,n=p
नाम नाम pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
अस्य इदम् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यति यति pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्तो अवाप् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
परंतप परंतप pos=a,g=m,c=8,n=s