Original

धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा ।दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥ ३० ॥

Segmented

धर्मराजः तु तत्र एनम् संचस्कारयिषुः तदा दग्धु-कामः ऽभवद् विद्वान् अथ वै वाग् अभाषत

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संचस्कारयिषुः संचस्कारयिषु pos=a,g=m,c=1,n=s
तदा तदा pos=i
दग्धु दग्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अथ अथ pos=i
वै वै pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan