Original

कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ।कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥ ३ ॥

Segmented

कच्चिद् वर्तसि पौराणीम् वृत्तिम् राज-ऋषि-सेविताम् कच्चिद् दायान् अनुच्छिद्य कोशः ते ऽभिप्रपूर्यते

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
वर्तसि वृत् pos=v,p=2,n=s,l=lat
पौराणीम् पौराण pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
कच्चिद् कच्चित् pos=i
दायान् दाय pos=n,g=m,c=2,n=p
अनुच्छिद्य अनुच्छिद् pos=vi
कोशः कोश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिप्रपूर्यते अभिप्रपूरय् pos=v,p=3,n=s,l=lat