Original

पौराणमात्मनः सर्वं विद्यावान्स विशां पते ।योगधर्मं महातेजा व्यासेन कथितं यथा ॥ २९ ॥

Segmented

पौराणम् आत्मनः सर्वम् विद्यावान् स विशाम् पते योग-धर्मम् महा-तेजाः व्यासेन कथितम् यथा

Analysis

Word Lemma Parse
पौराणम् पौराण pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
विद्यावान् विद्यावत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
योग योग pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
कथितम् कथय् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i