Original

बलवन्तं तथात्मानं मेने बहुगुणं तदा ।धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ २८ ॥

Segmented

बलवन्तम् तथा आत्मानम् मेने बहुगुणम् तदा धर्मराजो महा-तेजाः तत् च सस्मार पाण्डवः

Analysis

Word Lemma Parse
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
बहुगुणम् बहुगुण pos=a,g=m,c=2,n=s
तदा तदा pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s