Original

विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् ।वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ २७ ॥

Segmented

विदुरस्य शरीरम् तत् तथा एव स्तब्ध-लोचनम् वृक्ष-आश्रितम् तदा राजा ददर्श गत-चेतनम्

Analysis

Word Lemma Parse
विदुरस्य विदुर pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
लोचनम् लोचन pos=n,g=n,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
चेतनम् चेतन pos=n,g=n,c=2,n=s