Original

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥ २२ ॥

Segmented

तम् राजा क्षीण-भूयिष्ठम् आकृति-मात्र-सूचितम् अभिजज्ञे महाबुद्धिम् महाबुद्धिः युधिष्ठिरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=m,c=2,n=s
आकृति आकृति pos=n,comp=y
मात्र मात्र pos=n,comp=y
सूचितम् सूचय् pos=va,g=m,c=2,n=s,f=part
अभिजज्ञे अभिजन् pos=v,p=3,n=s,l=lit
महाबुद्धिम् महाबुद्धि pos=a,g=m,c=2,n=s
महाबुद्धिः महाबुद्धि pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s