Original

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे ॥ २१ ॥

Segmented

ततो विविक्त एकान्ते तस्थौ बुद्धिमताम् वरः विदुरो वृक्षम् आश्रित्य कंचित् तत्र वन-अन्तरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
विविक्त विविक्त pos=a,g=m,c=7,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
कंचित् कश्चित् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s