Original

भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः ।इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ २० ॥

Segmented

भो भो विदुर राजा अहम् दयितः ते युधिष्ठिरः इति ब्रुवाणः नरपतिः तम् यत्नाद् अभ्यधावत

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
विदुर विदुर pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
दयितः दयित pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
नरपतिः नरपति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan