Original

ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः ।सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥ २ ॥

Segmented

ये च त्वाम् उपजीवन्ति कच्चित् ते ऽपि निरामयाः सचिवा भृत्य-वर्गाः च गुरवः च एव ते विभो

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
कच्चित् कच्चित् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
निरामयाः निरामय pos=a,g=m,c=1,n=p
सचिवा सचिव pos=n,g=m,c=1,n=p
भृत्य भृत्य pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
pos=i
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s