Original

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः ।निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥ १८ ॥

Segmented

दूराद् आलक्षितः क्षत्ता तत्र आख्यातः महीपतेः निवर्तमानः सहसा जनम् दृष्ट्वा आश्रमम् प्रति

Analysis

Word Lemma Parse
दूराद् दूरात् pos=i
आलक्षितः आलक्षय् pos=va,g=m,c=1,n=s,f=part
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
महीपतेः महीपति pos=n,g=m,c=6,n=s
निवर्तमानः निवृत् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
जनम् जन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i