Original

इत्येवं वदतस्तस्य जटी वीटामुखः कृशः ।दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ १७ ॥

Segmented

इति एवम् वदतः तस्य जटी वीटामुखः कृशः दिग्वासा मल-दिग्ध-अङ्गः वन-रेणु-समुक्षितः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
जटी जटिन् pos=n,g=m,c=1,n=s
वीटामुखः वीटामुख pos=n,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s
दिग्वासा दिग्वासस् pos=a,g=m,c=1,n=s
मल मल pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
रेणु रेणु pos=n,comp=y
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part