Original

इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् ।कुशली विदुरः पुत्र तपो घोरं समास्थितः ॥ १५ ॥

Segmented

इति उक्तवान् प्रत्युवाच इदम् धृतराष्ट्रो जनाधिपम् कुशली विदुरः पुत्र तपो घोरम् समास्थितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part