Original

हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ १३ ॥

Segmented

हतान् पुत्रान् महा-वीर्यान् क्षत्र-धर्म-परायणान् न अपध्यायति वा कच्चिद् अस्मान् पाप-कृतः सदा

Analysis

Word Lemma Parse
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
pos=i
अपध्यायति अपध्या pos=v,p=3,n=s,l=lat
वा वा pos=i
कच्चिद् कच्चित् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=2,n=p
सदा सदा pos=i