Original

वैशंपायन उवाच ।इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत ।कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ॥ १० ॥

Segmented

वैशंपायन उवाच इति एवंवादिनम् तम् स न्याय-विद् प्रत्यभाषत कुशल-प्रश्न-संयुक्तम् कुशलो वाक्य-कर्मणि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
न्याय न्याय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
कुशल कुशल pos=n,comp=y
प्रश्न प्रश्न pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
कुशलो कुशल pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s