Original

धृतराष्ट्र उवाच ।युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि ।सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच युधिष्ठिर महा-बाहो कच्चित् तात कुशली असि सहितो भ्रातृभिः सर्वैः पौर-जानपदैः तथा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
तात तात pos=n,g=m,c=8,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
तथा तथा pos=i