Original

पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥ ६ ॥

Segmented

पुत्र-ऐश्वर्यम् महद् इदम् अपास्य च महा-फलम् का नु गच्छेद् वनम् दुर्गम् पुत्रान् उत्सृज्य मूढ-वत्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
pos=i
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
का pos=n,g=f,c=1,n=s
नु नु pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वनम् वन pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
मूढ मुह् pos=va,comp=y,f=part
वत् वत् pos=i