Original

शते देये दशशतं सहस्रे चायुतं तथा ।दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ ९ ॥

Segmented

शते देये दश-शतम् सहस्रे च अयुतम् तथा दीयते वचनाद् राज्ञः कुन्ती-पुत्रस्य धीमतः

Analysis

Word Lemma Parse
शते शत pos=n,g=n,c=7,n=s
देये दा pos=va,g=n,c=7,n=s,f=krtya
दश दशन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
सहस्रे सहस्र pos=n,g=n,c=7,n=s
pos=i
अयुतम् अयुत pos=n,g=n,c=1,n=s
तथा तथा pos=i
दीयते दा pos=v,p=3,n=s,l=lat
वचनाद् वचन pos=n,g=n,c=5,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s