Original

स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः ।अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ ६ ॥

Segmented

स श्राद्ध-यज्ञः ववृधे बहु-गो धन-दक्षिणः अनेक-धन-रत्न-ओघः युधिष्ठिर-मते तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
गो गो pos=i
धन धन pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
धन धन pos=n,comp=y
रत्न रत्न pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
तदा तदा pos=i