Original

कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् ।अलंकारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ।आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ॥ ४ ॥

Segmented

कम्बल-अजिन-रत्नानि ग्रामान् क्षेत्रान् अजाविकम् अलंकारान् गजान् अश्वान् कन्याः च एव वर-स्त्रियः आदिश्य आदिश्य विप्रेभ्यो ददौ स नृप-सत्तमः

Analysis

Word Lemma Parse
कम्बल कम्बल pos=n,comp=y
अजिन अजिन pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
क्षेत्रान् क्षेत्र pos=n,g=m,c=2,n=p
अजाविकम् अजाविक pos=n,g=n,c=2,n=s
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
गजान् गज pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
कन्याः कन्या pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
आदिश्य आदिश् pos=vi
आदिश्य आदिश् pos=vi
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s