Original

दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः ।बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ १७ ॥

Segmented

दश-अहम् एवम् दानानि दत्त्वा राजा अम्बिकासुतः बभूव पुत्र-पौत्रानाम् अनृणो भरत-ऋषभ

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
दानानि दान pos=n,g=n,c=2,n=p
दत्त्वा दा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
अम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
अनृणो अनृण pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s