Original

एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् ।नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ १६ ॥

Segmented

एवम् स राजा कौरव्यः चक्रे दान-महा-उत्सवम् नट-नर्तक-लास्य-आढ्यम् बहु-अन्न-रस-दक्षिणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
दान दान pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
नट नट pos=n,comp=y
नर्तक नर्तक pos=n,comp=y
लास्य लास्य pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
अन्न अन्न pos=n,comp=y
रस रस pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s