Original

ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः ।जगत्संप्लावयामास धृतराष्ट्रदयाम्बुधिः ॥ १३ ॥

Segmented

ग्राम-अग्रहार-कुल्या-आढ्यः मणि-हेम-जल-अर्णवः जगत् संप्लावयामास धृतराष्ट्र-दया-अम्बुधि

Analysis

Word Lemma Parse
ग्राम ग्राम pos=n,comp=y
अग्रहार अग्रहार pos=n,comp=y
कुल्या कुल्या pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
जल जल pos=n,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
संप्लावयामास संप्लावय् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
दया दया pos=n,comp=y
अम्बुधि अम्बुधि pos=n,g=m,c=1,n=s