Original

ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः ।अन्नपानरसौघेन प्लावयामास पार्थिवः ॥ ११ ॥

Segmented

ततो ऽनन्तरम् एव अत्र सर्व-वर्णान् महीपतिः अन्न-पान-रस-ओघेन प्लावयामास पार्थिवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनन्तरम् अनन्तरम् pos=i
एव एव pos=i
अत्र अत्र pos=i
सर्व सर्व pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
महीपतिः महीपति pos=n,g=m,c=1,n=s
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
रस रस pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
प्लावयामास प्लावय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s